Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Codification Sanskrit Meaning

संहिता

Definition

सा परमा तथा च नित्यसत्ता या जगतः मूलकारणम् अस्ति तथा च या सद्चिदानन्दस्वरूपा अस्ति इति मन्यन्ते।
सन्देशं गुप्तरूपेण प्रेषयितुम् उपयुक्तः सङ्केतः।
व्याकरणशास्त्रे वर्णद्वयस्य सङ्गतत्वेन एकस्य वा उभययोः स्थाने जायमानः आदेशः।
सा क्रिया यस्याम् एकतः अधिकानां पदार्थानां मिश्रीकरणं भवति।
एकस्मिन् स्थाने सङ्गृहीतानि वस्तूनि।
अधिकारिभिः कृतः नियमाना

Example

ब्रह्म एकम् एव।
मेजरमहोदयः कूटसङ्केतेन सैनिकेभ्यः सन्देशं दत्तवान्।
रमा तथा ईश इत्यत्र आकारेकारयोः गुणरूपः सन्धिः।संहितैकपदे नित्या नित्या धातूपसर्गयोः।
वैद्यः भेषजस्य मिश्रणं करोति।
सङ्ग्रहालये अग्नेः कारणात् केचन महत्त्वपूर्णाः सङ्ग्रहाः परिदग्धाः।
संहितायाः अनुसारेण अस्य