Coffee Sanskrit Meaning
यावनपानम्
Definition
सङ्ख्यामात्रादीनां बाहुल्यम्।
यावद् वाञ्च्छितं तावद् अथवा क्वचिद् वाञ्च्छिताद् अधिकम् अपि।
काफीबीजस्य चूर्णं यस्मात् पेयं निर्मियन्ते।
कषायसदृशं पेयम्।
अधिकमात्रया।
रागविशेषः।
यावत् आवश्यकं तावत्।
श्वेतकृष्णवर्णयोः मिश्रितस्य वर्णस्य ।
Example
शतानां कृते पर्याप्तं भोजनं पचतु। / भोः, यथेष्टं भुक्तं मया अधुना कणमात्रम् अपि भक्षितुम् असमर्थः अहम्।
तेन शतग्रामपरिमाणं यावत् काफीचूर्णम् क्रीतम्।
सः यावनपानं पिबति।
अद्य बहु प्रहसितम् मया।
सूफीगायकः गायनात् पूर्वं काफीरागस्य विषये वदति।
Privateness in SanskritGautama Buddha in SanskritNaked in SanskritGenius in SanskritExplain in SanskritIndolent in SanskritNavy Man in SanskritWildcat in SanskritStamp in SanskritChild's Play in SanskritEmbayment in SanskritFatalist in SanskritAquarium in SanskritJurist in SanskritWeek in SanskritHouse in SanskritSmart As A Whip in SanskritDomestic in SanskritArmistice in SanskritCoriander in Sanskrit