Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cogent Sanskrit Meaning

अखण्डनीय, अखण्ड्य, अभङ्गुर, अभङ्ग्य, अभेतव्य, अभेद्य, अलोप्य, अविशीर्य

Definition

यस्य खण्डनं न भवति।
यस्य खण्डानि न भवन्ति।
यस्य आकारः सुनिश्चितः तथा च यः द्रवरूपो वायुरूपो वा नास्ति।
निश्चययुक्तः।

यस्य सत्यतायां सन्देहः नास्ति।

Example

भवतः तर्कः अभेद्यः।
इलेक्ट्रान इति अखण्डनीयं तत्वम्।
शिला घना अस्ति।
सहसा मम मनः विपत्तौ अपि दृढं वर्तते।
गृहक्रयणस्य निश्चितः निर्णयः न जातः।