Cogent Sanskrit Meaning
अखण्डनीय, अखण्ड्य, अभङ्गुर, अभङ्ग्य, अभेतव्य, अभेद्य, अलोप्य, अविशीर्य
Definition
यस्य खण्डनं न भवति।
यस्य खण्डानि न भवन्ति।
यस्य आकारः सुनिश्चितः तथा च यः द्रवरूपो वायुरूपो वा नास्ति।
निश्चययुक्तः।
यस्य सत्यतायां सन्देहः नास्ति।
Example
भवतः तर्कः अभेद्यः।
इलेक्ट्रान इति अखण्डनीयं तत्वम्।
शिला घना अस्ति।
सहसा मम मनः विपत्तौ अपि दृढं वर्तते।
गृहक्रयणस्य निश्चितः निर्णयः न जातः।
Moonshine in SanskritInnovational in SanskritMoving Ridge in SanskritRoll in SanskritBleeding in SanskritUnattainable in SanskritWater Plant in SanskritHandicapped in SanskritBumblebee in SanskritPropitiation in SanskritGoldmine in SanskritTraveller in SanskritDisputed in SanskritTime To Come in SanskritWag in SanskritBouquet in SanskritWall in SanskritCanvass in SanskritChinese Date in SanskritShrink in Sanskrit