Cogitate Sanskrit Meaning
अनुधी, अनुध्यै, अभिमन्, चिन्त्, दीधी, परिचिन्त्, परितर्क्, प्रमन्, विचिन्त्
Definition
कार्यविषयकः विषयविषयकः वा विचारणानुकूलः मनोव्यापारः।
दुःखानुभूत्यनुकूलः व्यापारः।
कस्मिन् अपि विषयम् उद्दिश्य चिन्तनानुकूलः व्यापारः।
Example
वृथा चिन्तयति भवान् सर्वं भद्रम् एव भवेत्।
मृतः पुरुषः कदापि न प्रत्यागच्छति भवान् मा दौषीः।
Reservation in SanskritMulishness in SanskritCalculus in SanskritGambler in SanskritArtless in SanskritDestroyer in SanskritCore in SanskritLeafy in SanskritChapter in SanskritDuad in SanskritQualified in SanskritBlend in SanskritJesus Of Nazareth in SanskritToad in SanskritRib in SanskritShelve in SanskritSkeleton in SanskritEffected in SanskritTime in SanskritBawd in Sanskrit