Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cognition Sanskrit Meaning

अभिज्ञानम्, अवगमः, अवबोधः, उद्बोधः, उपलब्धिः, उपलम्भः, ज्ञप्तिः, ज्ञातृत्वम्, ज्ञानम्, परिज्ञानम्, प्रज्ञा, प्रतीतिः, प्रबोधः, प्रमा, प्रमितिः, बोधः, बोधनम्, विज्ञानम्, वेदनम्, समुदागमः, संवेदः, संवेदनम्

Definition

मनसा वस्त्वादीनां प्रतीतिः।
सुखदुःखादीनाम् अनुभावकः मानसः व्यापारः।
स्वाभिप्रायव्यञ्जकचेष्टाविशेषः।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
ज्ञातुः भावः।
वस्तूनाम् अन्तःकरणे भासः।
प्राप्तस्य भावः।
कस्मिन्नपि कस्योपरि वा कृतं संप्रत्ययनम्।
शिक्षादिभ्यः प्राप्तं ज्ञानम्।
सा शक्तिः या ब

Example

तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
चेतनाविहीनं शरीरम् अनुभूत्या रहितम्।
कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
मम ज्ञात