Coin Sanskrit Meaning
सुवर्णमुद्रा, स्वर्णमुद्रा
Definition
सुवर्णस्य मुद्रा।
नामादीनां मुद्राङ्कनयन्त्रम्।
निर्दिष्टमूल्यं क्रयविक्रयमाध्यमः धातोः निर्मितः गोलः।- धातोः खण्डः यस्य मूल्यं निर्धारितं तथा च विनिमयस्य साधनमपि असौ।
दीर्घकालं कृता स्थिरा दृष्टिः।
कृशकरणम्
मुद्रायाः अङ्कनम्।
स्थिरदृष्टी।
टङ्कनयन्त्रस्य साहाय्येन मुद्रणस्य कार्यम्।
वह जो टंकण-यंत्र से टंकित किया
Example
तेन सुवर्णकाराय सुवर्णमुद्रां दत्त्वा रुप्यकाणि गृहीतानि।
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
प्राचीने काले सुवर्णस्य नाणकानि आसन्।
हडप्पा इति प्राचीनकालीने नगरे स्वर्णमुद्राः प्राप्ताः।
नाट्यारम्भात् प्राक् जनाः मञ्चे
Election in SanskritPledge in SanskritDistressed in SanskritNetwork in SanskritDo in SanskritPursue in SanskritNit in SanskritBarbed in SanskritBan in SanskritDependant in SanskritCurcuma Domestica in SanskritLove in SanskritTusk in SanskritThought in SanskritAgile in SanskritBushed in SanskritSeptentrion in SanskritBroad in SanskritPersonification in SanskritAccomplished in Sanskrit