Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coin Sanskrit Meaning

सुवर्णमुद्रा, स्वर्णमुद्रा

Definition

सुवर्णस्य मुद्रा।
नामादीनां मुद्राङ्कनयन्त्रम्।
निर्दिष्टमूल्यं क्रयविक्रयमाध्यमः धातोः निर्मितः गोलः।- धातोः खण्डः यस्य मूल्यं निर्धारितं तथा च विनिमयस्य साधनमपि असौ।
दीर्घकालं कृता स्थिरा दृष्टिः।
कृशकरणम्
मुद्रायाः अङ्कनम्।
स्थिरदृष्टी।
टङ्कनयन्त्रस्य साहाय्येन मुद्रणस्य कार्यम्।
वह जो टंकण-यंत्र से टंकित किया

Example

तेन सुवर्णकाराय सुवर्णमुद्रां दत्त्वा रुप्यकाणि गृहीतानि।
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
प्राचीने काले सुवर्णस्य नाणकानि आसन्।
हडप्पा इति प्राचीनकालीने नगरे स्वर्णमुद्राः प्राप्ताः।
नाट्यारम्भात् प्राक् जनाः मञ्चे