Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coincidence Sanskrit Meaning

दैवयोगः, दैविकम्, समापत्तिः

Definition

मेलनस्य भावः।
एकमतेः भावः।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
द्वयोः घटनयोः बह्वीनां वा घटनानाम् अकस्मात् समवास्थानम्।
एकस्य भावः।
ज्वरविशेषः यस्मिन् कफपित्तवाताश्च उग्ररूपं धारयन्ति।
सा क्रिया

Example

नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
दैवयोगः एव अयं यत् अहं भवन्तमेव मीलितुम् अगमम् परं भवान् एव