Coincidentally Sanskrit Meaning
संयोगवशात्
Definition
विना कमपि सङ्केतम्।
मेलनस्य भावः।
संयोगस्य कारणात्।
द्वयोः घटनयोः बह्वीनां वा घटनानाम् अकस्मात् समवास्थानम्।
सा क्रिया यस्याम् अन्यम् अन्येन संयुज्य अप्राप्तस्य प्राप्तिः भवति।
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
संयोगवशात् श्यामः मार्गे अमिलत्।
दैवयोगः एव अयं यत् अहं भवन्तमेव मीलितुम् अगमम् परं भवान् एव अत्र उपस्थितः।
अप्राप्तयोस्तु या प्राप्तिः सैव
Nearby in SanskritShiny in SanskritDelectable in SanskritDiadem in SanskritTurn Out in SanskritFencing in SanskritBrag in SanskritPillar in SanskritDecease in SanskritSprouted in SanskritSteadfast in SanskritAccumulate in SanskritMeasure in SanskritProsperity in SanskritModern in SanskritTime And Again in SanskritAccount in SanskritSwing in SanskritMinute in SanskritEnrollment in Sanskrit