Coincidently Sanskrit Meaning
संयोगवशात्
Definition
विना कमपि सङ्केतम्।
मेलनस्य भावः।
संयोगस्य कारणात्।
द्वयोः घटनयोः बह्वीनां वा घटनानाम् अकस्मात् समवास्थानम्।
सा क्रिया यस्याम् अन्यम् अन्येन संयुज्य अप्राप्तस्य प्राप्तिः भवति।
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
संयोगवशात् श्यामः मार्गे अमिलत्।
दैवयोगः एव अयं यत् अहं भवन्तमेव मीलितुम् अगमम् परं भवान् एव अत्र उपस्थितः।
अप्राप्तयोस्तु या प्राप्तिः सैव
Rawness in SanskritLeucocyte in SanskritDwell in SanskritInvolution in SanskritNarrative in SanskritQuint in SanskritMightiness in SanskritHeartrending in SanskritInvective in SanskritSpider in SanskritTogether in SanskritDrubbing in SanskritObnoxious in SanskritWed in SanskritGo Away in SanskritSieve in SanskritPeace Of Mind in SanskritHard Liquor in SanskritLarge Intestine in SanskritSulphur in Sanskrit