Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cold Sanskrit Meaning

अनुष्ण, अनुष्णक, अभिशीत, कफः, काशः, जड, पीनसः, प्रतिश्यायः, शीत, शीतता, शीतम्, शीतलता, शैत्यम्, श्लेष्मन्, सुषिक, सेभ्य, हैमम्

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
परिधीयते अनेन।
यस्मिन् उत्साहः स्फूर्तिः वा नास्ति।
दुःखेन गमनीयस्थानादि।
यस्य भारः अल्पः अस्ति।
यः चञ्चलः नास्ति।
अवधानहीनः।
किञ्चित् कालार्थे यस्य

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अस्य वृत्तेः परिधिं गणय।/ ""परिधेर्मुक्त इवोष्णदीधितिः।
स्फूर्तिहीनाः क्रीडापटवाः दलात् बहिः कृताः।
पक्षम् अगुरु खलु।
सः प्रकृत्या गम्भीरः अस्ति।
प्रमत्तवान् व्यक्तिः व्यसनैः ग्रसति।
सुहृदस्य मृ