Coldness Sanskrit Meaning
शीतता, शीतम्, शीतलता, शैत्यम्, हैमम्
Definition
शरीरस्य सा अनुभूतिः या तापमानह्रासात् प्रादुर्भवति तथा च यस्याम् और्ण-वस्त्र-परिधानस्य।
शीतस्य भावः।
नासिकारोगविशेषः।
शीतस्य कालः।
कञ्चित् प्रति औदासिन्यम्।
Example
प्रातःकालात् आरभ्य अहं शैत्यम् अनुभवामि।
हिमस्य शीतलतया त्वक् बाधते।
शिशिरे सीकरस्य आधिक्यम्।
तेन पीनसस्य भेषजं क्रीतम्/स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम्""[श.क]
यदा शीतकाले वर्षा जायते तदा शीतत्वं वर्धते।
Escaped in SanskritImagination in SanskritBanian in SanskritCourse in SanskritTransmittable in SanskritAflare in SanskritShiva in SanskritRicinus Communis in SanskritEmbrace in SanskritDestination in SanskritTake On in SanskritStable in SanskritSoppy in SanskritChanged in SanskritCollision in SanskritRich in SanskritEver in SanskritEspousal in SanskritWitness in SanskritBuddha in Sanskrit