Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coldness Sanskrit Meaning

शीतता, शीतम्, शीतलता, शैत्यम्, हैमम्

Definition

शरीरस्य सा अनुभूतिः या तापमानह्रासात् प्रादुर्भवति तथा च यस्याम् और्ण-वस्त्र-परिधानस्य।
शीतस्य भावः।
नासिकारोगविशेषः।
शीतस्य कालः।
कञ्चित् प्रति औदासिन्यम्।

Example

प्रातःकालात् आरभ्य अहं शैत्यम् अनुभवामि।
हिमस्य शीतलतया त्वक् बाधते।
शिशिरे सीकरस्य आधिक्यम्।
तेन पीनसस्य भेषजं क्रीतम्/स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम्""[श.क]
यदा शीतकाले वर्षा जायते तदा शीतत्वं वर्धते।