Collapse Sanskrit Meaning
अवसद्, क्षयं गम्, लयं गम्, व्यवव्ली, व्ली, संव्ली, संसद्
Definition
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
उन्नतायाः अवस्थायाः वैभवस्य वा विनाशोन्मुखभवनानुकूलः व्यापारः।
असफलस्य भावः।
एकस्मिन् स्थाने संलीनानुकूलः व्यापारः।
अपकर्षणस्य क्रिया।
Example
विनाशे काले बुद्धिः विपरीता भवति।
द्वितीये विश्वयुद्धे जर्मनीराष्ट्रं जपानराष्ट्रं च अपाक्षीयेताम्।
जीवने असफलता सफलतायाः मार्गं दर्शयति।
कर्पासात् निर्मितानि वस्त्राणि प्रथमे प्रक्षालने संकुच्यन्ते एव।
भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्याणि।
Sky in SanskritDraft in SanskritDigest in SanskritOf A Sudden in SanskritNow in SanskritPython in SanskritGanapati in SanskritRoll Up in SanskritRay Of Light in SanskritVagina in SanskritShellfish in SanskritWet Nurse in SanskritParent in SanskritGautama Siddhartha in SanskritSheath in SanskritTease in SanskritVoracious in SanskritNor'-east in SanskritAmour in SanskritEject in Sanskrit