Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Collar Sanskrit Meaning

आसेधः, कण्ठी, ग्रह्, ग्रैवम्, ग्रैवेयकम्, ग्रैवेयम्, परासेधः, प्रग्रहणम्, बन्धः, बन्धनम्, श्रैवेयम्

Definition

ग्रीवाम् अभितः वस्त्रस्य कठिनः अवयवः।
बलपूर्वकग्रहणम्।
अपराधिनां शत्रूणां वा अवष्टम्भनस्य क्रिया।
कण्ठस्य आभूषणम् यस्याम् बृहतः मणयः सन्ति।

चर्मादिभिः विनिर्मितः पट्टकः यः प्रायः श्वानादिषु ग्रीवायां बध्नाति।
यः सीयते प्रक्षिप्यते कायमध्यभागे।
पृष्ठभागे वामभागे दक्षिणभागे च इतस्ततः अवकीर्

Example

सः ग्रैवम् ऊर्ध्वं कृत्वा गच्छति।
यांस्तत्र चारान् गृह्णीयात् ।
आरक्षिभिः अपराधिनां परासेधः प्रारब्धः।
श्यामस्य कण्ठे कण्ठी शोभते।

श्वानस्य ग्रीवायां ग्रैवेयम् आसीत्।
सः प्राचीना मेखला धारयति।/""रत्नानुविद्धोर्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः [रघु 6.63]
तस्याः अलक