Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Collect Sanskrit Meaning

आहृ, उपसंहृ, ग्रह्, चि, संग्रह्, सङ्ग्रह्, संचि, सञ्चि

Definition

इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
प्राप्तस्य भावः।
द्रव्यस्य अन्यद्रवेण सह मेलनानुकूलः व्यापारः।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
एकस्मिन् स्थाने एकत्रीभवनानुकूलः व्यापारः।
येन केन प्रकारेण अधिकारप्रापणानुकूलः व्यापारः।
परस्परम् अभिमुखीभवनानुकूलः व्यापारः।
द्वयोः वस्तु

Example

ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
अत्र नदी समुद्रे समाविशति।
अद्य साधुना पुरुषेण मेलनं जातम्।
सः नगरे दीर्घकालानन्तरं बान्धवान् अमिलत्।
प्रयागे गङ्गा यमुनया सह संयुज्यते।
एषा वनस्पतिः हिमालये एव लभते।