Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Collected Sanskrit Meaning

उपचित, एकस्थ, एकीकृत, नियमिन्, सङ्कलित, सङ्गूढ, सञ्चित, सन्निपतित, समवेत, समुपचित, समूढ, सम्भूत, सम्भृत, सम्मिलित, संयमशील, संयमिन्, संहत

Definition

एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
यः अनुशासनं पालयति।
इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
क्षेत्रार्थे करः।
यः संयमेन जीवति।
सुवर्णरुप्यकादयः।
सा पुञ्जी या केन अपि उद्योग-व्यापार-व्यवसायादिषु लाभांशप्राप्तेः अपेक्षया निव

Example

चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
संशितव्रतः व्यक्तिः समाजं सुपथं नयति।
ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
सामन्तयुगे सामन्तान् यदि क्षेत्रकरं न दद्यात् तर्हि ते कृषकाणां क्षेत्रम् आहरन्ति स्म।
संयमी व्याधिग्