Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Collection Sanskrit Meaning

संकलन, संकलनम्, संग्रहः

Definition

एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
प्राप्तस्य भावः।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
वस्त्राणां कर्गजानां पुटनानुकूलः व्यापारः।
विकीर्णस्य वस्तुनः एकत्र स्थापनानुकूलः व्यापारः।
कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
योग्यताकर्तव्यादीनाम् आधारेण कृतः वि

Example

अस्मिन् समुदाये नैकाः महिलाः सन्ति।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
तेन स्वस्य पितुः हत्या कृता।
सा वस्त्रं सम्यक् सङ्कोचति।
कृषकः विकीर्णान् धान्यकणान् चिनोति।
कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आस