Collectivist Sanskrit Meaning
वामपन्थीयः
Definition
वाममार्गम् अनुसरन् पुरुषः।
यः वामपन्थम् अनुसरति।
जनकल्याणार्थं निर्मितस्य विभिन्नस्य स्तरस्य सामाजिकराजनैतिकार्थिकपरिवर्तनस्य समर्थनं यः करोति।
Example
वामचारिणः मांसम् अदन्ति मद्यं च पिबन्ति।
पश्चिमबङ्गालराज्ये वामपन्थिनां सर्वकारः अस्ति।
वामपन्थिनः अपि अस्मिन् सम्मेलने भागम् अवहन्।
Mica in SanskritInvariable in SanskritMalice in SanskritSelf-justification in SanskritTask in SanskritCheer in SanskritElector in SanskritLearn in SanskritPorter in SanskritBounteous in SanskritArrival in SanskritCourageous in SanskritHorse Grain in SanskritMade in SanskritFortuity in SanskritAgue in SanskritSpirit in SanskritIdentical in SanskritDisquietude in SanskritSynonym in Sanskrit