Collector Sanskrit Meaning
संग्रही, संग्राहकः, समाहर्ता
Definition
मण्डलस्य सर्वोच्चः अधिकारी।
यः कस्यचित् वस्तुनः संग्रहं करोति।
यः संगृह्णाति।
Example
अस्माकं मण्डले मण्डलाधिकारिणः अध्यक्षतायां साक्षरता-अभियानं प्रचलति।
र्लभानां वस्तूनां संग्रहं कर्तुं संग्राहकैः अतीव परिश्रमं करणीयम्।
अधिकारिभिः शस्यस्य संग्राहकाणां व्यापारीणां कोषागारेषु आपातः कृतः।
Curiosity in SanskritCoal in SanskritHorseback Rider in SanskritInsult in SanskritKohl in SanskritWeightiness in SanskritGoodness in SanskritWeakness in SanskritResentment in SanskritGift in SanskritNonsense in SanskritEminence in SanskritDependableness in SanskritBuss in SanskritLovesome in SanskritAviation in SanskritScraps in SanskritBearer in SanskritProsperity in SanskritXii in Sanskrit