Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Collision Sanskrit Meaning

घनाघनः, घर्षणम्, प्रतिघातः, समाघातः, सम्मर्दः

Definition

कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
संहनस्य क्रिया।
परस्परसमाघातः।
संकोचस्य क्रिया।
पादप्रहारैः नाशनस्य क्रिया।
बलपरीक्षा, व्यायामादिनां कारणात् द्वयोः पश्वोः परस्परयोः मस्तके आघातस्य क्रिया ।

Example

सः कलहस्य कारणं ज्ञातुं इच्छति।
वने चोरैः सह समाघातः जातः।
लोकयानस्य भारवाहकेन सह जाते समाघाते दशजनाः पीडिताः।
त्वचः संकुचनात् शिरसि तिस्रः स्पष्टाः रेखाः दृश्यन्ते।
कालियासर्पस्य मर्दनं भगवता श्रीकृष्णेन कृतम् आसीत्।
एकेन एव उपघातेन प्रतिद्वन्द्वी अपतत् ।