Collision Sanskrit Meaning
घनाघनः, घर्षणम्, प्रतिघातः, समाघातः, सम्मर्दः
Definition
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
संहनस्य क्रिया।
परस्परसमाघातः।
संकोचस्य क्रिया।
पादप्रहारैः नाशनस्य क्रिया।
बलपरीक्षा, व्यायामादिनां कारणात् द्वयोः पश्वोः परस्परयोः मस्तके आघातस्य क्रिया ।
Example
सः कलहस्य कारणं ज्ञातुं इच्छति।
वने चोरैः सह समाघातः जातः।
लोकयानस्य भारवाहकेन सह जाते समाघाते दशजनाः पीडिताः।
त्वचः संकुचनात् शिरसि तिस्रः स्पष्टाः रेखाः दृश्यन्ते।
कालियासर्पस्य मर्दनं भगवता श्रीकृष्णेन कृतम् आसीत्।
एकेन एव उपघातेन प्रतिद्वन्द्वी अपतत् ।
Anuran in SanskritNeb in SanskritLittle Brother in SanskritComplete in SanskritTRUE in SanskritClove in SanskritExpel in SanskritEnchantress in SanskritFicus Sycomorus in SanskritRue in SanskritSplit in SanskritHave-not in SanskritBombilate in SanskritChamaeleon in SanskritBeautify in SanskritHold in SanskritSolace in SanskritTimelessness in SanskritSuspicious in SanskritDisturbed in Sanskrit