Colonized Sanskrit Meaning
अधिवासित, अध्यासित, अध्युषित, वासित
Definition
हरितवर्णीयवृक्षक्षुपादिभिः परिपूर्णः।
यद् शुष्कं नास्ति।
यत्र जनाः वसन्ति।
पुष्पोपचयहेतुः भूभागः।
कीटादीनां कस्मिन्नपि स्थाने एकत्रितरीत्या निवसनम्।
अन्यद् स्थानाद् आगतानां जनानां वासस्थानम्।
स्वदेशात् अन्यत्र स्थितानां जनानां समूहः ये स्वदेशेन सह सम्पर्कं निर्वहन्ति।
कस्मिञ्चित् स्थाने अधिककालपर्यन्तं यः वसत
Example
वर्धत्यां जनसङ्ख्यायां हरितानां वृक्षाणां सङ्ख्या न्यूनीभवति।
अस्मिन् उद्याने सर्वाः रसपूर्णाः वृक्षाः सन्ति।
भूकम्पनात् नैकाः अधिवासिताः ग्रामाः नष्टाः।
अस्यां पुष्पवाटिकायां विभिन्नानि पुष्पाणि सन्ति।
वर्षाकाले सङ्ग्रहिते जले मषकादीनां जातः उपनिवेशः व्याधेः कारणं भवति।
प्रारम्भे आङ्ग्लैः भारतदेशे नैकेषु स्थानेषु स्वस्य उपनिवेशः स्थाप
Wear Out in SanskritDark in SanskritMale Monarch in SanskritWasp in SanskritTicker in SanskritMagnolia in SanskritGroundwork in SanskritEbony Tree in SanskritSelect in SanskritDeadly in SanskritIntumescent in SanskritRex in SanskritElated in SanskritBleary in SanskritSilent in SanskritBath in SanskritBadger in SanskritNetlike in SanskritDeprived in SanskritWet-nurse in Sanskrit