Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Colony Sanskrit Meaning

उपनिवेश

Definition

तत् स्थानं यत्र केचन जनाः गृहं निर्मिय वसन्ति।
कीटादीनां कस्मिन्नपि स्थाने एकत्रितरीत्या निवसनम्।
अन्यद् स्थानाद् आगतानां जनानां वासस्थानम्।

स्वदेशात् अन्यत्र स्थितानां जनानां समूहः ये स्वदेशेन सह सम्पर्कं निर्वहन्ति।
प्रदेशे राज्ये वा स्थिताः जनाः ।
स्वस्य कर्मकराणां कृते सर्वकारेण कार्यालयेन

Example

वर्षाकाले सङ्ग्रहिते जले मषकादीनां जातः उपनिवेशः व्याधेः कारणं भवति।
प्रारम्भे आङ्ग्लैः भारतदेशे नैकेषु स्थानेषु स्वस्य उपनिवेशः स्थापितः।

बस्ती नगर्याम् जिल्हाप्रदेशस्य मुख्यालयः अस्ति
बस्ती-जिल्हाप्रदेशस्य मुख्यालयः बस्ती-नगर्याम् वर्तते
उपनिवेशस्य समीपे स्वदेशस्य राष्ट्रियता भवति।
अत्रत्या