Color Sanskrit Meaning
रङ्गः, रागः, वर्णः
Definition
मनसा वस्त्वादीनां प्रतीतिः।
सः पदार्थः येन वस्तु रज्यते।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
हिन्दूनां चत्वारः विभागाः ब्राह्मणः क्षत्रियः वैश्यः शूद्रः च।
वस्तूनाम् अन्तःकरणे भासः।
मातृकापाठ
Example
तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
वर्णेषु ब्राह्मणः श्रेष्ठः।
कन्याकुमारीनगरे
Tyrannical in SanskritCeiling in SanskritSentience in SanskritSet in SanskritTwo-fold in SanskritSocial Organisation in SanskritAromatic in SanskritDicky-bird in SanskritSeldom in SanskritObservance in SanskritEvildoer in SanskritFace Fungus in SanskritContain in SanskritDisquieted in SanskritClean Up in SanskritClever in SanskritSugar Cane in SanskritMisadvise in SanskritUnhinged in SanskritEnd in Sanskrit