Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Color Sanskrit Meaning

रङ्गः, रागः, वर्णः

Definition

मनसा वस्त्वादीनां प्रतीतिः।
सः पदार्थः येन वस्तु रज्यते।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
हिन्दूनां चत्वारः विभागाः ब्राह्मणः क्षत्रियः वैश्यः शूद्रः च।
वस्तूनाम् अन्तःकरणे भासः।
मातृकापाठ

Example

तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
वर्णेषु ब्राह्मणः श्रेष्ठः।
कन्याकुमारीनगरे