Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Colorful Sanskrit Meaning

रक्त

Definition

यद् विनोदेन परिपूर्णम्।
प्रेम्णा आसक्तः।
सुखभोगे आसक्तः।
यः आस्वादयति।

वर्णयुक्तं वर्णैः पूरितं वा।
रज्यते यद्।

Example

तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
विलासिनः राज्ञः राज्यं न चिरकालिकम् आसीत्।
सः एकः आस्वादकः अस्ति।

वध्वा रक्तगर्भया रक्तौ पादौ भूमौ स्थापितौ।