Coloring Sanskrit Meaning
रङ्गः, वर्णः
Definition
सः पदार्थः येन वस्तु रज्यते।
हिन्दूनां चत्वारः विभागाः ब्राह्मणः क्षत्रियः वैश्यः शूद्रः च।
मातृकापाठस्थः स्वरः व्यञ्जनं वा।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
अवयवविशेषः, यया न
Example
मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
वर्णेषु ब्राह्मणः श्रेष्ठः।
अक्षरैः पठनम् आरभ्यते।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
नाडीं प्रभञ्जनगतिं सततं परीक्षेत।
यावद् आसनस्य वर्णकं न शुष्कं तावदेव बालकाः तत्र उपविष्टाः।
Manuscript in SanskritPressure in SanskritEschew in SanskritCaput in SanskritCurriculum in SanskritBarley in SanskritAirplane Pilot in SanskritPetulant in SanskritThirstiness in SanskritOtiose in SanskritToad in SanskritAgreed in SanskritVacillate in SanskritMasses in SanskritRow in SanskritEmbellishment in SanskritCamping Ground in SanskritCalf in SanskritCommove in SanskritNortheastward in Sanskrit