Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Colour Sanskrit Meaning

रङ्गः, रागः, वर्णः

Definition

मनसा वस्त्वादीनां प्रतीतिः।
सः पदार्थः येन वस्तु रज्यते।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता ज

Example

तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
वर्णेषु ब्राह्मणः श्रेष्ठः।
कन्याकुमारीनगरे