Coloured Sanskrit Meaning
अभिनत, रक्त, श्याम
Definition
कज्जलस्य अङ्गारस्य वा वर्णम्।
यद् विनोदेन परिपूर्णम्।
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
प्रेम्णा आसक्तः।
सुखभोगे आसक्तः।
यः आस्वादयति।
यः श्यामवर्णीयः।
एकेन पक्षेण सम्बद्धम्।
यस्मिन् पक्षपातः जातः।
वर्णयुक्तं वर्णैः पूरितं वा।
रज्यते यद्।
Example
एतद् श्रुत्वा सोहनस्य मुखं कृष्णम् अभवत्।
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
सूरदासः कृष्णस्य परमो भक्तः।
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
विलासिनः राज्ञः राज्यं न चिरकालिकम् आसीत्।
सः एकः आस्वादकः अस्ति।
कृष्णः श्यामः अस्ति।
ए
Mad in SanskritClear in SanskritAtheism in SanskritHomogeneity in SanskritArsehole in SanskritRoute in SanskritSmart As A Whip in SanskritSweet in SanskritEspecially in SanskritWipeout in SanskritSweet Melon Vine in SanskritWhite Pepper in SanskritWatch in SanskritExcellence in SanskritArbiter in SanskritSaffron in SanskritHumour in SanskritThrough With in SanskritMajor Planet in SanskritFor Certain in Sanskrit