Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Colouring Material Sanskrit Meaning

रागः

Definition

सः पदार्थः येन वस्तु रज्यते।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।

अवयवविशेषः, यया नालिकया शरीरे रक्तं तथा रक्तसहितम् श्लेष्मपित्तादयः समन्ततः विधम्यन्ते।
कस्यापि वस्तुनः तद्गुणं यस्य ज्ञानं केवलं नेत्राभ्यां भवति।
केशानां रङ्गः।
मानवनिर्मितं सः रासायनिकः द्रवपदार्थः येन वस

Example

मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।

नाडीं प्रभञ्जनगतिं सततं परीक्षेत।
सः प्रतिदिने केशेषु केशरागं लेपयति।
यावद् आसनस्य वर्णकं न शुष्कं तावदेव बालकाः तत्र उपविष्टाः।