Column Sanskrit Meaning
यष्टिः, यूपः, यूपम्, सम्पादकीयम्, स्तम्भः, स्थूणा
Definition
मस्या कर्गजे लेखनस्य साधनम्।
वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।
अचेतनस्य अवस्था भावो वा।
उत्तमस्य अवस्था भावो वा।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
चित्तस्य सः भावः यः निर्भयतया महत्तरं कार्यं कर्तुं प्रवर्तयति।
मनसि प्रादुर्भूता अहं सर्वोत्क
Example
अस्य वृक्षस्य नालः कृशः अस्ति।
जडपदार्थेषु अचेतनता दृश्यते।
चरित्रस्य उत्तमता सर्वश्रेष्ठा।
कस्यापि आधारः ध्रुवः आवश्यकः।
सः शिलाकुट्टकेन शीलायां रामस्य चित्रं निर्माति।
कलमात् जातस्य वृक्षस्य फलानि स्वादिष्टानि सन्ति ।
सः तूलिकया चित्राकृतिं रञ्जयति
Close in SanskritEarthly in SanskritBlister in SanskritBlack Pepper in SanskritSight in SanskritAlleged in SanskritCinque in SanskritHumans in SanskritDestination in SanskritUterus in SanskritWakefulness in SanskritBourgeon in SanskritRicinus Communis in SanskritGive Notice in SanskritCrack in SanskritSedative in SanskritFighting in SanskritUnacceptable in SanskritNib in SanskritInspire in Sanskrit