Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coma Sanskrit Meaning

कर्पासः, तूलपिचुः, तूली, पिशुनः

Definition

तन्तुहेतुभूतः कर्पासस्य भागः।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
किञ्चित् कालार्थे यस्य चेतना लुप्ता।
यस्मिन् चेतना नास्ति।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
वृक्षविशेषः यस्य फलानि मिष्टानि सन्ति।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।

Example

अस्मिन् आच्छादने किलोत्रयः तूलः अस्ति।
बाणस्य आघातेन खगः आहतः।
सुहृदस्य मृत्योः वार्ता श्रुत्वा सः मुर्च्छितः।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
भवान् मम पितुः तुल्यः।
तूतस्य अदनार्थे वयं तूते आरोहामः।
शिवाय कितवः रोचते।
सः तूलिकया चित्राकृतिं रञ्जयति।
शाल्मलेः कर्पा