Comb Sanskrit Meaning
कङकतः, कङ्कतम्, कङ्कतिका, केशप्रसाधनम्, केशमार्जकम्, केशमार्जनम्, केशमार्जनी, प्रसाधनम्, प्रसाधनी, फलिः, फलिका, फली, वेणिवेधिनी
Definition
खगविशेषः- कृष्णवर्णमधुरस्वरपक्षी।
वर्षायाः तथा च आतपात् त्राणार्थं वस्त्रादिभिः आच्छादितं सदण्डं वर्तुलाकारं साधनम्।
लघुः कङ्कतः।
केशप्रसाधनार्थं काष्ठादिनिर्मितद्रव्यम्।
पङ्कजे यत्र बीजानि सन्ति
मधुमक्षिकायाः गृहम्।
Example
पिकस्य कूजनं मनोहारि अस्ति।
वर्षायाः स्वरक्षणार्थं जनैः छत्राणि उपयुज्यन्ते।
गीता कङ्कतिकया केशान् विजटीकरोति।
सीता कङ्कतेन केशान् अवमार्ष्टि।
पङ्कजकोशे वराटकाः सन्ति। / ""सुजातयोः पङ्कजकोशयोः श्रियम् [रघु 3.8]
अस्मिन् वृक्षे मधुकोशम् अस्ति।
Dustup in SanskritPostmortem in SanskritUnhinged in SanskritHoneybee in SanskritAssaulter in SanskritAdult Male in SanskritIll-natured in SanskritValour in SanskritFail in SanskritRogue in SanskritMaternity in SanskritOpposition in SanskritSoggy in SanskritDrought in SanskritCrowd in SanskritTrim Down in SanskritPeach in SanskritBalarama in SanskritFortune in SanskritAfter in Sanskrit