Combat Sanskrit Meaning
अररः, आयोधनम्, आस्कन्दनम्, प्रतिदारणम्, प्रयुद्धम्, प्रहारः, योधनम्, विमर्दनम्, विशसनम्, समरः, सम्पातः
Definition
एका संख्या अन्यया संख्यया गुण्यते तादृशी क्रिया।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
शस्त्रप्रयोगेण शत्रोः अभिभवनानुकूलव्यापारः।
समूहस्य द्वयोः वा कलहस्य ताडनस्य वा क्रिया।
मनोविनोदनार्थे कार्यम्
Example
द्वौ इत्यनेन सह द्वौ इत्यस्य गुणनकर्मणः गुणनफलं चत्वारि इति।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
राज्ञी लक्ष्मीः आङ्लैः सह शौर्यपूर्वकं युयुधे।
निर्वाचनस्य समये योधनं जातम्।
Receptor in SanskritLeave in SanskritFiddle in SanskritWell Timed in SanskritDetermination in SanskritPose in SanskritFrail in SanskritRefusal in Sanskrit1000 in SanskritUnfavorableness in SanskritInsult in SanskritAlert in SanskritGrape in SanskritCounting in SanskritTen Thousand in SanskritDistant in SanskritTwin in SanskritVoluptuous in SanskritMildness in SanskritHostelry in Sanskrit