Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Combine Sanskrit Meaning

आमिश्ल्, आमृद्, आलुड्, एकीकृ, निक्षेपः, न्यासः, मिश्रीकृ, मिश्रीभू, मिश्र्, मुद्, ल्पी, विमिश्र्, व्यतियु, व्यामिश्र्, श्री, संकरीकृ, सङ्कॄ, संमिश्र, संमिश्रीकृ, सम्पृच्, सम्मिश्रीकृ, सम्मिश्र्, संयु, संयुज्, संसृज्

Definition

औपचारिकरूपेण नियुक्तः तथा च पञ्जीकृतः सः समूहः यदधीना सर्वा सम्पत्तिः अस्ति।
धार्मिककार्ये वर्तमाना एका पद्धतिः यस्मिन् दम्पत्योः उत्तरीये परस्परं बध्येते।
हिन्दुविवाहविधिविशेषः, यस्मिन् वरस्य उत्तरीयम् वध्वाः अंशुकेन सह सन

Example

निःसन्तानाभ्यां दम्पतिभ्यां सर्वा सम्पत्तिः न्यासाय दत्ता।
सत्यनारायणस्य व्रतस्य कथायाः श्रवणकाले नापितस्य पत्न्या यजमानदम्पत्योः ग्रन्थिबन्धनं कृतम्।
ब्राह्मणेन वधूवरयोः बन्धनस्य विधिः सम्पन्नतां नीतः।