Combined Sanskrit Meaning
अन्तर्गत, अन्तर्भूत, अन्वितः, अन्वितम्, अन्विता, मिलितः, मिलितम्, मिलिता, युक्तः, युक्तम्, युक्ता, सम्मिलित
Definition
येन सह आप्तसम्बन्धः अस्ति।
यस्य सङ्ग्रहः कृतः।
यः कार्यादिषु साहाय्यं करोति।
सः व्यक्तिः यः कार्यादिषु भागं धारयति।
समानवस्तूनाम् उन्नतः समूहः।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
अधीनस्य अवस्था भावो वा।
परस्परं संश्लिष्टानि।
यद् केनापि प्रकारेण स्वस्याधिकारे आनीतम्।
घनिष्ठस्य
Example
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
अस्य कार्यार्थे एकस्य अर्धिकस्य आवश्यकता अस्ति।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
स्वस्य अधीस्थैः कर्मकरैः सह
Winning in SanskritVitriol in SanskritGanges in SanskritExisting in SanskritRadiate in SanskritDevelop in SanskritRetiring in SanskritCoriandrum Sativum in SanskritSlicker in SanskritSituate in SanskritUnjustness in SanskritMitt in SanskritGrab in SanskritExcused in SanskritHindquarters in SanskritInjustice in SanskritBawdyhouse in SanskritComplete in SanskritHerb in SanskritDaucus Carota Sativa in Sanskrit