Combining Sanskrit Meaning
मेलनम्, समाक्षेपः, समायोगः, संयोगः, संयोजनम्
Definition
मेलनस्य भावः।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
कस्यामपि सङ्ख्यायाम् अन्यसङ्ख्यायाः योजनेन सम्प्राप्ता सङ्ख्या।
मित्रयोः परस्पर
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
तादृशः उपायः कथ्यताम्
Alfresco in SanskritTake Out in SanskritNirvana in SanskritKeep in SanskritTimeless in SanskritDental Medicine in SanskritRough-cut in SanskritGarden Egg in SanskritSycamore Fig in SanskritBetter-looking in SanskritSpud in SanskritNontechnical in SanskritAppeal in SanskritIn That Location in SanskritRacket in SanskritCitrus Grandis in SanskritInfeasible in SanskritAbuse in SanskritGoober Pea in SanskritNovel in Sanskrit