Combustion Sanskrit Meaning
ज्वलनम्, दहनम्, दाहः, प्लोषः
Definition
परोत्कर्षासहिष्णुता।
शवस्य ज्वलनम्।
प्राणिनां शारिरिकक्लेशवेदनादिपूर्वकं हिंसनम् ।
शरीरे ज्वलनेन जायमाना पीडा।
दहनस्य दाहनस्य वा क्रिया अथवा भावः।
महत् दुःखम्।
एकः रोगविशेषः यस्मिन् शरीरे तापस्य अनुभवः भवति।
Example
मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
अधुना शवदाहस्य कृते नगरेषु विद्युत् शवदाहगृहस्य निर्माणं कृतम्।
गान्धीमहोदयस्य हिंसा न सम्मता।
घृतलेपनेन दाहः किञ्चित् न्यूनः भवति।
न जाने कथं जनाः स्वस्य दाहं कुर्वन्ति।
भगवति श्रद्धा
Stream in SanskritTwenty-five Percent in SanskritCheater in SanskritSycamore in SanskritSlow in SanskritFrown in SanskritAttempt in SanskritNeighbourhood in SanskritFond in SanskritWell-favored in SanskritWatch in SanskritIll-bred in SanskritSpring Up in SanskritLucre in SanskritUnreason in SanskritRepose in SanskritSelf-discipline in SanskritMain in SanskritContribution in SanskritNose in Sanskrit