Come Back Sanskrit Meaning
आवृत्, उपावृत्, निवृत्, पर्यावृत्, पुनर् अभिपद्, पुनर् आगम्, पुनर् आया, पुनर् आवृत्, पुनर् आव्रज्, पुनर् उपस्था, पुनर् ए, प्रतिक्रम्, प्रतिगम्, प्रतिनिवृत्, प्रतिपद्, प्रतिया, प्रत्यागम्, प्रत्याया, प्रत्यावृत्, प्रत्युपया, प्रत्युपस्था, प्रत्ये, विनिवृत्, व्यावृत्, सन्निवृत्
Definition
अन्यस्मात् स्थानात् पूर्वस्थानसंयोगानुकूलः व्यापारः।
परावृत्य संयोगानुकूलः व्यापारः।
अन्यस्मात् स्थानात् पूर्वं स्थानं प्रति संयोगस्य क्रिया।
Example
मम पिता ह्यः एव देहलीतः प्रत्यागच्छत्।
रामस्य हूतिं श्रुत्वा श्यामः प्रत्यागच्छत्।
Gentility in SanskritDoubt in SanskritExpel in SanskritWeed in SanskritBully in SanskritClump in SanskritGreenness in SanskritFriction in SanskritDeuce-ace in SanskritAbloom in SanskritCruelty in SanskritGanesha in SanskritOil Lamp in SanskritBeautify in SanskritIron in SanskritService in SanskritKill in SanskritAcerbic in SanskritStopple in SanskritPossession in Sanskrit