Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Come On Sanskrit Meaning

अधिवृध्, अध्येध्, अभिवृध्, उत्तु, उदृ, ऋध्, एध्, पुष्, प्रकॢप्, प्रवृध्, महीय, रुह्, विवृध्, समेध्, संविवृध्

Definition

सा शक्तिः यस्याः कारणात् एकं वस्तु अपरं वस्तु प्रति बलात् आकर्ष्यते।
यया शक्त्या किञ्चित् वस्तु अन्यं वस्तु प्रति बलात् कर्ष्यते।
प्रशंसासूचकः शब्दः।
तन्त्रशास्त्रीयः एकः प्

Example

चुम्बके आकर्षणं भवति।
अध्यापकस्य साधु इति शब्दं श्रुत्वा रमेशः नन्दितः।
आकर्षणस्य प्रयोगेण दूरस्थः पुरुषः पदार्थः वा उपागच्छति।
अस्य नगरस्य मुख्यम् आकर्षणम् अस्ति अत्रत्यः तडागः ।