Come Out Sanskrit Meaning
अपगम्, अवगल्, उपश्च्युत्, ध्वंस्, निपत्, प्रभू
Definition
क्रोधानुकूलः व्यापारः।
सूतरेखायाः पृथग्भवनानुकूलः व्यापारः।
अन्तः बहिरागमनानुकूलः व्यापारः।
आसक्तस्य वस्तुनः पृथग्भवनानुकूलः व्यापारः।
भूमौ निमज्जितस्य आमूलम् उत्पतननानुकूलः व्यापारः ।
क्वचित् स्थाने आवासितानां जनानां तन्निवासस्य वा आमूलम् उत्पाटनानुकूलः व्यापारः ।
प
Example
स्वनिन्दां श्रुत्वा सः कुप्यति।
अस्य ऊरुकस्य सीवनम् उदग्रथ्नात्।
सर्पः बिलात् विनिष्क्रामति।
प्रतिवर्षं वर्षर्तौ झञ्झावातेन नेके वृक्षाः उन्मूलन्ति ।
साधूनां निवासः इतः समक्राम्यत् ।
Contrive in SanskritGoing in SanskritServant in SanskritArrive At in SanskritImitate in SanskritSmall in SanskritPersonification in SanskritFallacious in Sanskrit39th in SanskritCoal in SanskritGive in SanskritInferiority in SanskritTaciturnly in SanskritWormy in SanskritLantern in SanskritAsk in SanskritThespian in SanskritCachexy in SanskritTit in SanskritNonsensical in Sanskrit