Comely Sanskrit Meaning
मनोरम, मनोहर, सुदर्शन
Definition
रूपलावण्यसम्पन्नः।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
विष्णोः चक्रम्।
यः मनः आकर्षति।
यः सर्वप्रकारेण उचितः।
यस्य दर्शनं शोभनं वर्तते।
क्षुपविशेषः यस्य पुष्पाणि श्वेतानि सन्ति।
पुष्पप्रकारः यः श्वेतः अस्ति।
यः मोहयति।
त्रेतायुगीनः ऋषिः यः गङ्गातटे वसति स्म।
छप्पयछन्दसः
Example
बालकः सुन्दरः अस्ति।
भगवतः हस्तः सुदर्शनचक्रेण शोभते।
मन्त्रिणः निवासस्य समुचिता व्यवस्था कृता।
बालस्य कृष्णस्य मनोरमं रूपं गोपिकानां मनः हरति।
अस्याम् आवल्यां रोपिता वृषकर्णी बहु वर्धते।
माता उद्यानात् पूजार्थे वृषकर्ण्याः पुष्पाणि आनयत्।
तस्याः मोहकं मुखं न विस्मरतुं शक्नोमि
Forty-nine in SanskritSiddhartha in SanskritHydrargyrum in SanskritTyphoid Fever in SanskritBounderish in SanskritRoguery in SanskritHigher Up in SanskritTinea in SanskritOpposite in SanskritBrandish in SanskritReturn in SanskritFriction in SanskritMiss in SanskritGolden in SanskritRange in SanskritSweet in SanskritKnockout in SanskritAcuity in SanskritDoll in SanskritWeaver in Sanskrit