Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Comet Sanskrit Meaning

अग्न्युत्पातः, उत्पातः, उपग्रहः, केतुः, केतुतारा, धूमकेतुः, शिखावज्ज्योतिः

Definition

हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
तेजःपदार्थविशेषः।
भूमेः अत्युन्नतभागः ।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
शरीरस्थधातुविशेषः यः प

Example

बाणस्य आघातेन खगः आहतः।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाणां रक्षणं कर्तव्यम्।
पित्तं अन्नस्य पचनक्रियायां सहायकम्।
वेदेषु इन्द्रस्य सूक्तानि सन्ति।
राणाप्रतापस्य अश्वस्य नाम चेतकः इति आसीत्।
वैद्येन पीडिता