Comfort Sanskrit Meaning
अश्रुप्रमार्जनम्, आश्वस्, आश्वासनम्, क्लेशापहः, परिविश्वासय, परिसान्त्वनम्, परिसान्त्व्, पर्याश्वासय, प्रत्यायना, प्रत्याश्वासय, प्रमार्जनम्, प्रश्वस्, प्राश्वासय, विश्वासय, श्लाघय, समाश्वासय, सान्त्वनम्, सान्त्वना, सान्त्व्
Definition
शरीरास्थीनां समूहः।
ग्रन्थसन्धिः।
कस्यापि वस्तुनः निर्माणात् पूर्वं तस्य विविधान् भागान् संयुज्य निर्मितः सः आकृतिबन्धः यस्मिन् किमपि स्थापितुं शक्यते।
दम्भयुक्तम् आचरणम्।
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
उद्योगात् निवृत्तिः।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
या न दुग्धवती ।
आकुलित
Example
तस्य अस्थिपञ्जरः अपि दृश्यते।
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
तेन देवतायाः आलेखं काष्ठस्य आबन्धेन सुशोभितम्।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
उपचारेण उपशमः प्राप्तः।
श्रमादनन्तरं विश्रामः आवश्यकः।
तृष्णायाः त्यागात् सुखं प्राप्यते।