Comic Sanskrit Meaning
हास्य
Definition
मनोरञ्जकं कार्यं वार्ता वा।
यं जनाः हसन्ति।
हसनक्रिया।
यः हास्यं जनयति।
साहित्ये नवरसेषु विकृताकारवाग्वेशचेष्टादेः कुतुकोद्भवः रसः।
उपहासस्य योग्यम्।
Example
हास्यं काव्यं श्रुत्वा जनाः प्रहसन्ति।
तस्य हास्यः मोहकः अस्ति।
एतद् नाटकं हास्यपूर्णम् अस्ति।
हास्यस्य स्थायीभावः हासः अस्ति।
ते तस्य उपहासास्पदानां प्रवृत्तीनां कृते एव प्रसिद्धः।
Participation in SanskritCollarbone in SanskritGrueling in SanskritFatuous in SanskritPlenteous in SanskritStiff in SanskritWildcat in SanskritHold Back in SanskritChop-chop in SanskritWalk in SanskritUnlearned in SanskritPeninsula in SanskritDecorate in SanskritScorpion in SanskritBeam Of Light in SanskritWorthy in SanskritDelineation in SanskritSoak in SanskritComforter in SanskritCentipede in Sanskrit