Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Comical Sanskrit Meaning

हास्य

Definition

यद् सदृशं अन्यद् नास्ति।
यः विशेषलक्षणैः युक्तः।
मनोरञ्जकं कार्यं वार्ता वा।
यं जनाः हसन्ति।
हसनक्रिया।
साहित्ये नवरसेषु विकृताकारवाग्वेशचेष्टादेः कुतुकोद्भवः रसः।
उपहासस्य योग्यम्।

Example

मत्स्यनारी इति एकः अपूर्वः जीवः।
हास्यं काव्यं श्रुत्वा जनाः प्रहसन्ति।
तस्य हास्यः मोहकः अस्ति।
हास्यस्य स्थायीभावः हासः अस्ति।
ते तस्य उपहासास्पदानां प्रवृत्तीनां कृते एव प्रसिद्धः।