Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coming Sanskrit Meaning

अनागत, आगन्तव्य, आगामिन्, उपस्थायिन्, भविष्यन्, भाविक, भाविन्

Definition

यः न जायते।
विना कमपि सङ्केतम्।
कस्यापि पुरतः।
यः कोपि सिद्धान्तं मतं वा अनुसरति।
यद् कर्तुं शक्यते।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
भविष्यत्कालीनः।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आगच्छति कालः तत्सम्बन्धी वा।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
यद् न ज्ञातम्।
यः जिज्ञासां उत्

Example

न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
अनुयायी नेतुः सिद्धान्तम् अनुसरति।
एतद् कार्यं शक्यम् अहं करिष्यामि।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
रामकृष्णादयः अस्माकं पूर्वजाः।
अद्य