Command Sanskrit Meaning
प्रभविष्णुता, समादेशः
Definition
यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
शरन
Example
वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
श्यामः वेणुं वादयति।
एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
Inviolable in SanskritModern in SanskritRudimentary in SanskritOut-of-date in SanskritAzadirachta Indica in SanskritSmoothing Iron in SanskritTemptation in SanskritTamarind Tree in SanskritPledge in SanskritHuman Face in SanskritSqueeze in SanskritCarrier Bag in SanskritEqual in SanskritExporter in SanskritFalls in SanskritPussyfoot in SanskritAgain And Again in SanskritThermometer in SanskritExaggerated in SanskritCapable in Sanskrit