Commandant Sanskrit Meaning
सेनाध्यक्षः
Definition
भगवतः शिवस्य ज्येष्ठपुत्रः।
सेनायाः अध्यक्षः।
सेनायाम् एकः अधिकारी।
Example
सेनानीनामहम् स्कन्दः।
मोहनः कुशलः सेनाध्यक्षः अस्ति।
सेनापतिमण्डलस्य मुख्यालयः सेनापतिनगरे अस्ति।
सेनापतेः वर्णनं धार्मिकेषु ग्रन्थेषु प्राप्यते।
रामस्य पिता सेनाध्यक्षः अस्ति।
At Once in SanskritLeech in SanskritJoyous in SanskritIndian Buffalo in SanskritNineteenth in SanskritHyaena in SanskritLeading in SanskritRepose in SanskritThief in SanskritHousefly in SanskritLiquor in SanskritSlim in SanskritDecease in SanskritLithesome in SanskritInsemination in SanskritDoggedness in SanskritHigh in SanskritBeleaguer in SanskritPropitiation in SanskritIndependency in Sanskrit