Commencement Sanskrit Meaning
कार्यारम्भः
Definition
कार्यादिषु प्रथमकृतिः।
कस्यापि कार्यस्य आरम्भः।
चतुरङ्गक्रीडायां क्रीडायाः प्रारम्भे शारीणां परिणायस्य स्वीकृतः क्रमः।
प्रस्तावनापरिचयादीनां कस्यापि विषयस्य वा आदिमः भागः।
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
मम पितामहः कार्यारम्भं कृत्वा पूर्णतां नयति।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
आरम्भस्य अनन्तरं चतुरङ्गक्रीडाक्रीडकः सविचारं क्रीडति।
आरम्भे मूलभूतस्य विषयस्य वर्णनम् अस्ति।
Licking in SanskritVaisakha in SanskritDiamante in SanskritEleven in SanskritNegatron in SanskritProscription in SanskritCarpentry in SanskritWarm in SanskritAcuity in SanskritKing Of Beasts in SanskritHip in SanskritContinuance in SanskritDeluge in SanskritMechanisation in SanskritTiredness in SanskritOld Person in SanskritReady in SanskritLegislative Council in SanskritBeam Of Light in SanskritIdoliser in Sanskrit