Commendable Sanskrit Meaning
अभिनन्दनीय, प्रशंसनीय, प्रशंस्य, श्लाघनीय, श्लाघ्य, स्तुत्य
Definition
पूजार्थे योग्यः।
अत्यन्तम् श्रेयान्।
यः प्रशंसितुं योग्यः।
नन्तुम् अर्हः।
यः स्वस्य कार्यस्य सिध्यर्थेन प्रसन्नः सन्तुष्टः च अभवत्।
यस्य दृश्यं रुपं विशालं सुन्दरं च ।
स्तवनार्हः।
Example
गौतमः बुद्धः पूजनीयः अस्ति।
ये अन्यान् कृते जीवन्ति ते प्रशंसनीयाः सन्ति।
माता पिता तथा च गुरुः वन्दनीयः अस्ति।
ईश्वरस्य कृपया मम जीवनं कृतार्थम् अभवत्।
ताजमहल इति एकं भव्यं भवनम् अस्ति।
Simulation in SanskritSpeedy in SanskritCouplet in SanskritProfligate in SanskritMargosa in SanskritPowdery in SanskritFourth in SanskritShellfish in SanskritFoul in SanskritQuench in SanskritWarrantor in SanskritObstructer in SanskritSmiling in SanskritPoint in SanskritApproved in SanskritBehavior in SanskritForested in SanskritRoyal Court in SanskritLounge Chair in SanskritProsperity in Sanskrit