Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Commingle Sanskrit Meaning

आमिश्ल्, आमृद्, आलुड्, एकीकृ, मिश्रीकृ, मिश्रीभू, मिश्र्, मुद्, ल्पी, विमिश्र्, व्यतियु, व्यामिश्र्, श्री, संकरीकृ, सङ्कॄ, संमिश्र, संमिश्रीकृ, सम्पृच्, सम्मिश्रीकृ, सम्मिश्र्, संयु, संयुज्, संसृज्

Definition

प्राप्तस्य भावः।
द्रव्यस्य अन्यद्रवेण सह मेलनानुकूलः व्यापारः।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
येन केन प्रकारेण अधिकारप्रापणानुकूलः व्यापारः।
परस्परम् अभिमुखीभवनानुकूलः व्यापारः।
द्वयोः वस्तुनोः सङ्गमानुकूलः व्यापारः।
स्थानविशेषे विद्यमानानुकूलः व्यापारः।
प्रापणानुकूलः व्यापारः।
प्रेषितस्य

Example

तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
अत्र नदी समुद्रे समाविशति।
अद्य साधुना पुरुषेण मेलनं जातम्।
सः नगरे दीर्घकालानन्तरं बान्धवान् अमिलत्।
प्रयागे गङ्गा यमुनया सह संयुज्यते।
एषा वनस्पतिः हिमालये एव लभते।
अद्य महाविद्यालये अहम् घटी प्राप्नोत्।

इदं कार्यं कृत