Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Commission Sanskrit Meaning

प्रतिनिधिमण्डलम्, समितिः

Definition

कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
स्वामिनः अवस्था भावो वा।
शासनेन नियुक्तः सः पुरुषः समूहः वा यः कञ्चन विषयं परीक्षते तथा च तत्सम्बन्धिनं वृतान्तं ददाति।
मध्यगस्य पारिश्रमिकः।
मध्यगस्य कार्यम्।
कस्यापि विशेष कार्यार्थे स्थापिता सभा

Example

सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
पुरा भारते विदेशिनाम् आधिपत्यम् आसीत्।
चतुर्थायाः कक्षायाः बोर्ड इति परीक्षा भवेत् वा न वा इति निर्णयं कर्तुं शासनेन आयोगः स्थापितः।
यदा नूतनं गृहं क्रीतं तदा प्रतिशते दशं मध्यगशुल्कं दत्तम्।
सः मध्यगका